डाउनलोड्स्
समीक्षाः
सकारात्मक समीक्षा
नियमितप्रयोक्तारः
स्वस्य निद्राचक्रस्य निरीक्षणं कुर्वन्तु तथा च उत्पादकप्रभातजागरणार्थं इष्टतमं बिन्दुं चिनुत।
दूरस्थनिद्रानिरीक्षणं विना भवतः दूरभाषं समीपे एव स्थापयितुं आवश्यकता नास्ति।
अधिकांशं स्मार्ट-उपकरणं समर्थयति: MiBand तः Galaxy पर्यन्तं तथा च पूर्णं नियन्त्रणं प्रदाति ।
भवतः श्वसनं, खर्राटं, समग्रनिद्रायाः गुणवत्तां च अनुसृत्य सर्वोत्तमविश्रामं प्राप्तुं सुनिश्चितं कुर्वन्तु
न केवलं कुशलतया अपितु एण्ड्रॉयड् अलार्मघटिकारूपेण निद्रा सह आनन्देन अपि जागरन्तु
एकस्मिन् समये शयनं कुर्वन्तु, यतः नियमिततायाः कारणेन भवतः समग्रदक्षता वर्धते ।
Sleep as Android इत्यनेन सह स्वस्थनिद्रायाः दिनचर्या निर्मायताम्, नियमितं, स्वस्थं निद्रायाः दिनचर्या च निर्वाहयन्तु
निद्रायाः वार्तालापस्य, श्वासप्रश्वासयोः, खर्राटस्य च विषये ज्ञात्वा चेतयन्तु
सम्पूर्णदत्तांशार्थं लोकप्रियस्वास्थ्यसेवाभिः सह एण्ड्रॉयड्रूपेण स्लीप् संयोजयन्तु
अलार्मं निष्क्रियं कर्तुं कोडप्रविष्टिं स्थापयन्तु – एतेन भवतः तत्क्षणमेव जागरणं भविष्यति
प्रकृतेः ध्वनयः सहितं स्केलिंगप्रभावयुक्तैः शतशः शब्दैः सह अलार्मघटिकाः, तथैव आरामेन निद्रायाः (वृष्टेः शब्दात् तिमिङ्गलस्य गायनपर्यन्तं) ध्वनयः
निद्रायां मनसा प्रयोगं कुर्वन्तु, जेट् लैग् इत्यस्य प्रभावं नियमितं कुर्वन्तु। एण्ड्रॉयड् इव निद्रा केवलं रोचकध्वनिभिः सह अन्यत् अलार्मघटिका नास्ति। एण्ड्रॉयड् इति रूपेण निद्रां कुरुत – भवतः व्यक्तिगतसहायकः।
निद्रायाः समयसूचीं समायोजयन्तु तर्हि दैनन्दिनजीवने भवतः कार्यक्षमता महतीं वृद्धिं प्राप्स्यति। निद्रा स्वस्थजीवनस्य आधारः भवति
अवाहरनSleep as Android app इत्यस्य सम्यक् कार्यं कर्तुं भवद्भ्यः Android मञ्चं चालयन्तं उपकरणं आवश्यकं (संस्करणं उपकरणे निर्भरं भवति), तथैव उपकरणे न्यूनातिन्यूनं 36 MB मुक्तस्थानं आवश्यकम्। तदतिरिक्तं, एप्लिकेशनं निम्नलिखित-अनुमतीनां अनुरोधं करोति: उपकरणस्य एप्लिकेशनस्य च उपयोग-इतिहासः, कैलेण्डर्, स्थानं, दूरभाषः, फोटो/मीडिया/सञ्चिकाः, भण्डारणं, कैमरा, माइक्रोफोन, वाई-फाई-संयोजन-आँकडा, उपकरण-ID तथा कॉल-आँकडा, धारणीय-संवेदकाः /क्रियाकलाप-आँकडा .